मधुराष्टकम के बोल, Meaning of madhurashtakam in hindi, Lyrics in Sanskrit| भगवन श्री कृष्ण के परमप्रिय भक्त महाप्रभु श्रीवल्लभाचार्य जी मधुराष्टकं की रचना की है | इसमें 8 श्लोक है इसीलिए इसे अष्टकम की श्रेणी में रखा गया है | इसमें श्रीकृष्ण के बालरूप का वर्णन किया गया है। श्रीकृष्ण के प्रत्येक अंग, गतिविधि एवं क्रिया-कलाप मधुर है, और उनके संयोग से अन्य सजीव और निर्जीव वस्तुएं भी मधुरता को प्राप्त कर लेती हैं। तो आइये इसका आनंद लेते हैं madhurashtkam का | Madhurashtkam Lyrics in Sanskrit With Meaning in Hindi Lyrics of MADHURASHTKAM: अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं । हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं । चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥ Listen On YouTube वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥ गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं । रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥४॥ करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं